Declension table of bhāṣin

Deva

MasculineSingularDualPlural
Nominativebhāṣī bhāṣiṇau bhāṣiṇaḥ
Vocativebhāṣin bhāṣiṇau bhāṣiṇaḥ
Accusativebhāṣiṇam bhāṣiṇau bhāṣiṇaḥ
Instrumentalbhāṣiṇā bhāṣibhyām bhāṣibhiḥ
Dativebhāṣiṇe bhāṣibhyām bhāṣibhyaḥ
Ablativebhāṣiṇaḥ bhāṣibhyām bhāṣibhyaḥ
Genitivebhāṣiṇaḥ bhāṣiṇoḥ bhāṣiṇām
Locativebhāṣiṇi bhāṣiṇoḥ bhāṣiṣu

Compound bhāṣi -

Adverb -bhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria