Declension table of bhāṣikā

Deva

FeminineSingularDualPlural
Nominativebhāṣikā bhāṣike bhāṣikāḥ
Vocativebhāṣike bhāṣike bhāṣikāḥ
Accusativebhāṣikām bhāṣike bhāṣikāḥ
Instrumentalbhāṣikayā bhāṣikābhyām bhāṣikābhiḥ
Dativebhāṣikāyai bhāṣikābhyām bhāṣikābhyaḥ
Ablativebhāṣikāyāḥ bhāṣikābhyām bhāṣikābhyaḥ
Genitivebhāṣikāyāḥ bhāṣikayoḥ bhāṣikāṇām
Locativebhāṣikāyām bhāṣikayoḥ bhāṣikāsu

Adverb -bhāṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria