Declension table of bhāṣika

Deva

NeuterSingularDualPlural
Nominativebhāṣikam bhāṣike bhāṣikāṇi
Vocativebhāṣika bhāṣike bhāṣikāṇi
Accusativebhāṣikam bhāṣike bhāṣikāṇi
Instrumentalbhāṣikeṇa bhāṣikābhyām bhāṣikaiḥ
Dativebhāṣikāya bhāṣikābhyām bhāṣikebhyaḥ
Ablativebhāṣikāt bhāṣikābhyām bhāṣikebhyaḥ
Genitivebhāṣikasya bhāṣikayoḥ bhāṣikāṇām
Locativebhāṣike bhāṣikayoḥ bhāṣikeṣu

Compound bhāṣika -

Adverb -bhāṣikam -bhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria