Declension table of ?bhāṣaka

Deva

NeuterSingularDualPlural
Nominativebhāṣakam bhāṣake bhāṣakāṇi
Vocativebhāṣaka bhāṣake bhāṣakāṇi
Accusativebhāṣakam bhāṣake bhāṣakāṇi
Instrumentalbhāṣakeṇa bhāṣakābhyām bhāṣakaiḥ
Dativebhāṣakāya bhāṣakābhyām bhāṣakebhyaḥ
Ablativebhāṣakāt bhāṣakābhyām bhāṣakebhyaḥ
Genitivebhāṣakasya bhāṣakayoḥ bhāṣakāṇām
Locativebhāṣake bhāṣakayoḥ bhāṣakeṣu

Compound bhāṣaka -

Adverb -bhāṣakam -bhāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria