Declension table of ?bhāṣāsamiti

Deva

FeminineSingularDualPlural
Nominativebhāṣāsamitiḥ bhāṣāsamitī bhāṣāsamitayaḥ
Vocativebhāṣāsamite bhāṣāsamitī bhāṣāsamitayaḥ
Accusativebhāṣāsamitim bhāṣāsamitī bhāṣāsamitīḥ
Instrumentalbhāṣāsamityā bhāṣāsamitibhyām bhāṣāsamitibhiḥ
Dativebhāṣāsamityai bhāṣāsamitaye bhāṣāsamitibhyām bhāṣāsamitibhyaḥ
Ablativebhāṣāsamityāḥ bhāṣāsamiteḥ bhāṣāsamitibhyām bhāṣāsamitibhyaḥ
Genitivebhāṣāsamityāḥ bhāṣāsamiteḥ bhāṣāsamityoḥ bhāṣāsamitīnām
Locativebhāṣāsamityām bhāṣāsamitau bhāṣāsamityoḥ bhāṣāsamitiṣu

Compound bhāṣāsamiti -

Adverb -bhāṣāsamiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria