Declension table of ?bhāṣāratna

Deva

NeuterSingularDualPlural
Nominativebhāṣāratnam bhāṣāratne bhāṣāratnāni
Vocativebhāṣāratna bhāṣāratne bhāṣāratnāni
Accusativebhāṣāratnam bhāṣāratne bhāṣāratnāni
Instrumentalbhāṣāratnena bhāṣāratnābhyām bhāṣāratnaiḥ
Dativebhāṣāratnāya bhāṣāratnābhyām bhāṣāratnebhyaḥ
Ablativebhāṣāratnāt bhāṣāratnābhyām bhāṣāratnebhyaḥ
Genitivebhāṣāratnasya bhāṣāratnayoḥ bhāṣāratnānām
Locativebhāṣāratne bhāṣāratnayoḥ bhāṣāratneṣu

Compound bhāṣāratna -

Adverb -bhāṣāratnam -bhāṣāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria