Declension table of ?bhāṣākaumudī

Deva

FeminineSingularDualPlural
Nominativebhāṣākaumudī bhāṣākaumudyau bhāṣākaumudyaḥ
Vocativebhāṣākaumudi bhāṣākaumudyau bhāṣākaumudyaḥ
Accusativebhāṣākaumudīm bhāṣākaumudyau bhāṣākaumudīḥ
Instrumentalbhāṣākaumudyā bhāṣākaumudībhyām bhāṣākaumudībhiḥ
Dativebhāṣākaumudyai bhāṣākaumudībhyām bhāṣākaumudībhyaḥ
Ablativebhāṣākaumudyāḥ bhāṣākaumudībhyām bhāṣākaumudībhyaḥ
Genitivebhāṣākaumudyāḥ bhāṣākaumudyoḥ bhāṣākaumudīnām
Locativebhāṣākaumudyām bhāṣākaumudyoḥ bhāṣākaumudīṣu

Compound bhāṣākaumudi - bhāṣākaumudī -

Adverb -bhāṣākaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria