Declension table of ?bhāṣaṇīkṣaulema

Deva

MasculineSingularDualPlural
Nominativebhāṣaṇīkṣaulemaḥ bhāṣaṇīkṣaulemau bhāṣaṇīkṣaulemāḥ
Vocativebhāṣaṇīkṣaulema bhāṣaṇīkṣaulemau bhāṣaṇīkṣaulemāḥ
Accusativebhāṣaṇīkṣaulemam bhāṣaṇīkṣaulemau bhāṣaṇīkṣaulemān
Instrumentalbhāṣaṇīkṣaulemena bhāṣaṇīkṣaulemābhyām bhāṣaṇīkṣaulemaiḥ bhāṣaṇīkṣaulemebhiḥ
Dativebhāṣaṇīkṣaulemāya bhāṣaṇīkṣaulemābhyām bhāṣaṇīkṣaulemebhyaḥ
Ablativebhāṣaṇīkṣaulemāt bhāṣaṇīkṣaulemābhyām bhāṣaṇīkṣaulemebhyaḥ
Genitivebhāṣaṇīkṣaulemasya bhāṣaṇīkṣaulemayoḥ bhāṣaṇīkṣaulemānām
Locativebhāṣaṇīkṣauleme bhāṣaṇīkṣaulemayoḥ bhāṣaṇīkṣaulemeṣu

Compound bhāṣaṇīkṣaulema -

Adverb -bhāṣaṇīkṣaulemam -bhāṣaṇīkṣaulemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria