Declension table of bhāṇaka

Deva

MasculineSingularDualPlural
Nominativebhāṇakaḥ bhāṇakau bhāṇakāḥ
Vocativebhāṇaka bhāṇakau bhāṇakāḥ
Accusativebhāṇakam bhāṇakau bhāṇakān
Instrumentalbhāṇakena bhāṇakābhyām bhāṇakaiḥ bhāṇakebhiḥ
Dativebhāṇakāya bhāṇakābhyām bhāṇakebhyaḥ
Ablativebhāṇakāt bhāṇakābhyām bhāṇakebhyaḥ
Genitivebhāṇakasya bhāṇakayoḥ bhāṇakānām
Locativebhāṇake bhāṇakayoḥ bhāṇakeṣu

Compound bhāṇaka -

Adverb -bhāṇakam -bhāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria