Declension table of ?bhāṇḍitya

Deva

MasculineSingularDualPlural
Nominativebhāṇḍityaḥ bhāṇḍityau bhāṇḍityāḥ
Vocativebhāṇḍitya bhāṇḍityau bhāṇḍityāḥ
Accusativebhāṇḍityam bhāṇḍityau bhāṇḍityān
Instrumentalbhāṇḍityena bhāṇḍityābhyām bhāṇḍityaiḥ bhāṇḍityebhiḥ
Dativebhāṇḍityāya bhāṇḍityābhyām bhāṇḍityebhyaḥ
Ablativebhāṇḍityāt bhāṇḍityābhyām bhāṇḍityebhyaḥ
Genitivebhāṇḍityasya bhāṇḍityayoḥ bhāṇḍityānām
Locativebhāṇḍitye bhāṇḍityayoḥ bhāṇḍityeṣu

Compound bhāṇḍitya -

Adverb -bhāṇḍityam -bhāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria