Declension table of ?bhāṇḍilāyana

Deva

MasculineSingularDualPlural
Nominativebhāṇḍilāyanaḥ bhāṇḍilāyanau bhāṇḍilāyanāḥ
Vocativebhāṇḍilāyana bhāṇḍilāyanau bhāṇḍilāyanāḥ
Accusativebhāṇḍilāyanam bhāṇḍilāyanau bhāṇḍilāyanān
Instrumentalbhāṇḍilāyanena bhāṇḍilāyanābhyām bhāṇḍilāyanaiḥ bhāṇḍilāyanebhiḥ
Dativebhāṇḍilāyanāya bhāṇḍilāyanābhyām bhāṇḍilāyanebhyaḥ
Ablativebhāṇḍilāyanāt bhāṇḍilāyanābhyām bhāṇḍilāyanebhyaḥ
Genitivebhāṇḍilāyanasya bhāṇḍilāyanayoḥ bhāṇḍilāyanānām
Locativebhāṇḍilāyane bhāṇḍilāyanayoḥ bhāṇḍilāyaneṣu

Compound bhāṇḍilāyana -

Adverb -bhāṇḍilāyanam -bhāṇḍilāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria