Declension table of ?bhāṇḍīka

Deva

MasculineSingularDualPlural
Nominativebhāṇḍīkaḥ bhāṇḍīkau bhāṇḍīkāḥ
Vocativebhāṇḍīka bhāṇḍīkau bhāṇḍīkāḥ
Accusativebhāṇḍīkam bhāṇḍīkau bhāṇḍīkān
Instrumentalbhāṇḍīkena bhāṇḍīkābhyām bhāṇḍīkaiḥ bhāṇḍīkebhiḥ
Dativebhāṇḍīkāya bhāṇḍīkābhyām bhāṇḍīkebhyaḥ
Ablativebhāṇḍīkāt bhāṇḍīkābhyām bhāṇḍīkebhyaḥ
Genitivebhāṇḍīkasya bhāṇḍīkayoḥ bhāṇḍīkānām
Locativebhāṇḍīke bhāṇḍīkayoḥ bhāṇḍīkeṣu

Compound bhāṇḍīka -

Adverb -bhāṇḍīkam -bhāṇḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria