Declension table of ?bhāṇḍavādana

Deva

NeuterSingularDualPlural
Nominativebhāṇḍavādanam bhāṇḍavādane bhāṇḍavādanāni
Vocativebhāṇḍavādana bhāṇḍavādane bhāṇḍavādanāni
Accusativebhāṇḍavādanam bhāṇḍavādane bhāṇḍavādanāni
Instrumentalbhāṇḍavādanena bhāṇḍavādanābhyām bhāṇḍavādanaiḥ
Dativebhāṇḍavādanāya bhāṇḍavādanābhyām bhāṇḍavādanebhyaḥ
Ablativebhāṇḍavādanāt bhāṇḍavādanābhyām bhāṇḍavādanebhyaḥ
Genitivebhāṇḍavādanasya bhāṇḍavādanayoḥ bhāṇḍavādanānām
Locativebhāṇḍavādane bhāṇḍavādanayoḥ bhāṇḍavādaneṣu

Compound bhāṇḍavādana -

Adverb -bhāṇḍavādanam -bhāṇḍavādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria