Declension table of bhāṇḍaka

Deva

NeuterSingularDualPlural
Nominativebhāṇḍakam bhāṇḍake bhāṇḍakāni
Vocativebhāṇḍaka bhāṇḍake bhāṇḍakāni
Accusativebhāṇḍakam bhāṇḍake bhāṇḍakāni
Instrumentalbhāṇḍakena bhāṇḍakābhyām bhāṇḍakaiḥ
Dativebhāṇḍakāya bhāṇḍakābhyām bhāṇḍakebhyaḥ
Ablativebhāṇḍakāt bhāṇḍakābhyām bhāṇḍakebhyaḥ
Genitivebhāṇḍakasya bhāṇḍakayoḥ bhāṇḍakānām
Locativebhāṇḍake bhāṇḍakayoḥ bhāṇḍakeṣu

Compound bhāṇḍaka -

Adverb -bhāṇḍakam -bhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria