Declension table of ?bhāṇḍabharaka

Deva

MasculineSingularDualPlural
Nominativebhāṇḍabharakaḥ bhāṇḍabharakau bhāṇḍabharakāḥ
Vocativebhāṇḍabharaka bhāṇḍabharakau bhāṇḍabharakāḥ
Accusativebhāṇḍabharakam bhāṇḍabharakau bhāṇḍabharakān
Instrumentalbhāṇḍabharakeṇa bhāṇḍabharakābhyām bhāṇḍabharakaiḥ bhāṇḍabharakebhiḥ
Dativebhāṇḍabharakāya bhāṇḍabharakābhyām bhāṇḍabharakebhyaḥ
Ablativebhāṇḍabharakāt bhāṇḍabharakābhyām bhāṇḍabharakebhyaḥ
Genitivebhāṇḍabharakasya bhāṇḍabharakayoḥ bhāṇḍabharakāṇām
Locativebhāṇḍabharake bhāṇḍabharakayoḥ bhāṇḍabharakeṣu

Compound bhāṇḍabharaka -

Adverb -bhāṇḍabharakam -bhāṇḍabharakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria