Declension table of ?bhāṇḍānusāriṇī

Deva

FeminineSingularDualPlural
Nominativebhāṇḍānusāriṇī bhāṇḍānusāriṇyau bhāṇḍānusāriṇyaḥ
Vocativebhāṇḍānusāriṇi bhāṇḍānusāriṇyau bhāṇḍānusāriṇyaḥ
Accusativebhāṇḍānusāriṇīm bhāṇḍānusāriṇyau bhāṇḍānusāriṇīḥ
Instrumentalbhāṇḍānusāriṇyā bhāṇḍānusāriṇībhyām bhāṇḍānusāriṇībhiḥ
Dativebhāṇḍānusāriṇyai bhāṇḍānusāriṇībhyām bhāṇḍānusāriṇībhyaḥ
Ablativebhāṇḍānusāriṇyāḥ bhāṇḍānusāriṇībhyām bhāṇḍānusāriṇībhyaḥ
Genitivebhāṇḍānusāriṇyāḥ bhāṇḍānusāriṇyoḥ bhāṇḍānusāriṇīnām
Locativebhāṇḍānusāriṇyām bhāṇḍānusāriṇyoḥ bhāṇḍānusāriṇīṣu

Compound bhāṇḍānusāriṇi - bhāṇḍānusāriṇī -

Adverb -bhāṇḍānusāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria