Declension table of ?bhāḍita

Deva

MasculineSingularDualPlural
Nominativebhāḍitaḥ bhāḍitau bhāḍitāḥ
Vocativebhāḍita bhāḍitau bhāḍitāḥ
Accusativebhāḍitam bhāḍitau bhāḍitān
Instrumentalbhāḍitena bhāḍitābhyām bhāḍitaiḥ bhāḍitebhiḥ
Dativebhāḍitāya bhāḍitābhyām bhāḍitebhyaḥ
Ablativebhāḍitāt bhāḍitābhyām bhāḍitebhyaḥ
Genitivebhāḍitasya bhāḍitayoḥ bhāḍitānām
Locativebhāḍite bhāḍitayoḥ bhāḍiteṣu

Compound bhāḍita -

Adverb -bhāḍitam -bhāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria