Declension table of ?bhaṭabhaṭamātṛtīrtha

Deva

NeuterSingularDualPlural
Nominativebhaṭabhaṭamātṛtīrtham bhaṭabhaṭamātṛtīrthe bhaṭabhaṭamātṛtīrthāni
Vocativebhaṭabhaṭamātṛtīrtha bhaṭabhaṭamātṛtīrthe bhaṭabhaṭamātṛtīrthāni
Accusativebhaṭabhaṭamātṛtīrtham bhaṭabhaṭamātṛtīrthe bhaṭabhaṭamātṛtīrthāni
Instrumentalbhaṭabhaṭamātṛtīrthena bhaṭabhaṭamātṛtīrthābhyām bhaṭabhaṭamātṛtīrthaiḥ
Dativebhaṭabhaṭamātṛtīrthāya bhaṭabhaṭamātṛtīrthābhyām bhaṭabhaṭamātṛtīrthebhyaḥ
Ablativebhaṭabhaṭamātṛtīrthāt bhaṭabhaṭamātṛtīrthābhyām bhaṭabhaṭamātṛtīrthebhyaḥ
Genitivebhaṭabhaṭamātṛtīrthasya bhaṭabhaṭamātṛtīrthayoḥ bhaṭabhaṭamātṛtīrthānām
Locativebhaṭabhaṭamātṛtīrthe bhaṭabhaṭamātṛtīrthayoḥ bhaṭabhaṭamātṛtīrtheṣu

Compound bhaṭabhaṭamātṛtīrtha -

Adverb -bhaṭabhaṭamātṛtīrtham -bhaṭabhaṭamātṛtīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria