Declension table of ?bhaṭṭicandrikā

Deva

FeminineSingularDualPlural
Nominativebhaṭṭicandrikā bhaṭṭicandrike bhaṭṭicandrikāḥ
Vocativebhaṭṭicandrike bhaṭṭicandrike bhaṭṭicandrikāḥ
Accusativebhaṭṭicandrikām bhaṭṭicandrike bhaṭṭicandrikāḥ
Instrumentalbhaṭṭicandrikayā bhaṭṭicandrikābhyām bhaṭṭicandrikābhiḥ
Dativebhaṭṭicandrikāyai bhaṭṭicandrikābhyām bhaṭṭicandrikābhyaḥ
Ablativebhaṭṭicandrikāyāḥ bhaṭṭicandrikābhyām bhaṭṭicandrikābhyaḥ
Genitivebhaṭṭicandrikāyāḥ bhaṭṭicandrikayoḥ bhaṭṭicandrikāṇām
Locativebhaṭṭicandrikāyām bhaṭṭicandrikayoḥ bhaṭṭicandrikāsu

Adverb -bhaṭṭicandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria