Declension table of ?bhaṭṭakārikā

Deva

FeminineSingularDualPlural
Nominativebhaṭṭakārikā bhaṭṭakārike bhaṭṭakārikāḥ
Vocativebhaṭṭakārike bhaṭṭakārike bhaṭṭakārikāḥ
Accusativebhaṭṭakārikām bhaṭṭakārike bhaṭṭakārikāḥ
Instrumentalbhaṭṭakārikayā bhaṭṭakārikābhyām bhaṭṭakārikābhiḥ
Dativebhaṭṭakārikāyai bhaṭṭakārikābhyām bhaṭṭakārikābhyaḥ
Ablativebhaṭṭakārikāyāḥ bhaṭṭakārikābhyām bhaṭṭakārikābhyaḥ
Genitivebhaṭṭakārikāyāḥ bhaṭṭakārikayoḥ bhaṭṭakārikāṇām
Locativebhaṭṭakārikāyām bhaṭṭakārikayoḥ bhaṭṭakārikāsu

Adverb -bhaṭṭakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria