Declension table of ?bhaṇḍijaṅgha

Deva

MasculineSingularDualPlural
Nominativebhaṇḍijaṅghaḥ bhaṇḍijaṅghau bhaṇḍijaṅghāḥ
Vocativebhaṇḍijaṅgha bhaṇḍijaṅghau bhaṇḍijaṅghāḥ
Accusativebhaṇḍijaṅgham bhaṇḍijaṅghau bhaṇḍijaṅghān
Instrumentalbhaṇḍijaṅghena bhaṇḍijaṅghābhyām bhaṇḍijaṅghaiḥ bhaṇḍijaṅghebhiḥ
Dativebhaṇḍijaṅghāya bhaṇḍijaṅghābhyām bhaṇḍijaṅghebhyaḥ
Ablativebhaṇḍijaṅghāt bhaṇḍijaṅghābhyām bhaṇḍijaṅghebhyaḥ
Genitivebhaṇḍijaṅghasya bhaṇḍijaṅghayoḥ bhaṇḍijaṅghānām
Locativebhaṇḍijaṅghe bhaṇḍijaṅghayoḥ bhaṇḍijaṅgheṣu

Compound bhaṇḍijaṅgha -

Adverb -bhaṇḍijaṅgham -bhaṇḍijaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria