Declension table of ?bhaṇḍīralatikā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍīralatikā bhaṇḍīralatike bhaṇḍīralatikāḥ
Vocativebhaṇḍīralatike bhaṇḍīralatike bhaṇḍīralatikāḥ
Accusativebhaṇḍīralatikām bhaṇḍīralatike bhaṇḍīralatikāḥ
Instrumentalbhaṇḍīralatikayā bhaṇḍīralatikābhyām bhaṇḍīralatikābhiḥ
Dativebhaṇḍīralatikāyai bhaṇḍīralatikābhyām bhaṇḍīralatikābhyaḥ
Ablativebhaṇḍīralatikāyāḥ bhaṇḍīralatikābhyām bhaṇḍīralatikābhyaḥ
Genitivebhaṇḍīralatikāyāḥ bhaṇḍīralatikayoḥ bhaṇḍīralatikānām
Locativebhaṇḍīralatikāyām bhaṇḍīralatikayoḥ bhaṇḍīralatikāsu

Adverb -bhaṇḍīralatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria