Declension table of ?bhaṇḍi

Deva

FeminineSingularDualPlural
Nominativebhaṇḍiḥ bhaṇḍī bhaṇḍayaḥ
Vocativebhaṇḍe bhaṇḍī bhaṇḍayaḥ
Accusativebhaṇḍim bhaṇḍī bhaṇḍīḥ
Instrumentalbhaṇḍyā bhaṇḍibhyām bhaṇḍibhiḥ
Dativebhaṇḍyai bhaṇḍaye bhaṇḍibhyām bhaṇḍibhyaḥ
Ablativebhaṇḍyāḥ bhaṇḍeḥ bhaṇḍibhyām bhaṇḍibhyaḥ
Genitivebhaṇḍyāḥ bhaṇḍeḥ bhaṇḍyoḥ bhaṇḍīnām
Locativebhaṇḍyām bhaṇḍau bhaṇḍyoḥ bhaṇḍiṣu

Compound bhaṇḍi -

Adverb -bhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria