Declension table of ?bhaṇḍara

Deva

MasculineSingularDualPlural
Nominativebhaṇḍaraḥ bhaṇḍarau bhaṇḍarāḥ
Vocativebhaṇḍara bhaṇḍarau bhaṇḍarāḥ
Accusativebhaṇḍaram bhaṇḍarau bhaṇḍarān
Instrumentalbhaṇḍareṇa bhaṇḍarābhyām bhaṇḍaraiḥ bhaṇḍarebhiḥ
Dativebhaṇḍarāya bhaṇḍarābhyām bhaṇḍarebhyaḥ
Ablativebhaṇḍarāt bhaṇḍarābhyām bhaṇḍarebhyaḥ
Genitivebhaṇḍarasya bhaṇḍarayoḥ bhaṇḍarāṇām
Locativebhaṇḍare bhaṇḍarayoḥ bhaṇḍareṣu

Compound bhaṇḍara -

Adverb -bhaṇḍaram -bhaṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria