Declension table of ?bhaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativebhaṇḍanīyaḥ bhaṇḍanīyau bhaṇḍanīyāḥ
Vocativebhaṇḍanīya bhaṇḍanīyau bhaṇḍanīyāḥ
Accusativebhaṇḍanīyam bhaṇḍanīyau bhaṇḍanīyān
Instrumentalbhaṇḍanīyena bhaṇḍanīyābhyām bhaṇḍanīyaiḥ bhaṇḍanīyebhiḥ
Dativebhaṇḍanīyāya bhaṇḍanīyābhyām bhaṇḍanīyebhyaḥ
Ablativebhaṇḍanīyāt bhaṇḍanīyābhyām bhaṇḍanīyebhyaḥ
Genitivebhaṇḍanīyasya bhaṇḍanīyayoḥ bhaṇḍanīyānām
Locativebhaṇḍanīye bhaṇḍanīyayoḥ bhaṇḍanīyeṣu

Compound bhaṇḍanīya -

Adverb -bhaṇḍanīyam -bhaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria