Declension table of ?bhṛkuṭī

Deva

FeminineSingularDualPlural
Nominativebhṛkuṭī bhṛkuṭyau bhṛkuṭyaḥ
Vocativebhṛkuṭi bhṛkuṭyau bhṛkuṭyaḥ
Accusativebhṛkuṭīm bhṛkuṭyau bhṛkuṭīḥ
Instrumentalbhṛkuṭyā bhṛkuṭībhyām bhṛkuṭībhiḥ
Dativebhṛkuṭyai bhṛkuṭībhyām bhṛkuṭībhyaḥ
Ablativebhṛkuṭyāḥ bhṛkuṭībhyām bhṛkuṭībhyaḥ
Genitivebhṛkuṭyāḥ bhṛkuṭyoḥ bhṛkuṭīnām
Locativebhṛkuṭyām bhṛkuṭyoḥ bhṛkuṭīṣu

Compound bhṛkuṭi - bhṛkuṭī -

Adverb -bhṛkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria