Declension table of ?bhṛkuṭidharā

Deva

FeminineSingularDualPlural
Nominativebhṛkuṭidharā bhṛkuṭidhare bhṛkuṭidharāḥ
Vocativebhṛkuṭidhare bhṛkuṭidhare bhṛkuṭidharāḥ
Accusativebhṛkuṭidharām bhṛkuṭidhare bhṛkuṭidharāḥ
Instrumentalbhṛkuṭidharayā bhṛkuṭidharābhyām bhṛkuṭidharābhiḥ
Dativebhṛkuṭidharāyai bhṛkuṭidharābhyām bhṛkuṭidharābhyaḥ
Ablativebhṛkuṭidharāyāḥ bhṛkuṭidharābhyām bhṛkuṭidharābhyaḥ
Genitivebhṛkuṭidharāyāḥ bhṛkuṭidharayoḥ bhṛkuṭidharāṇām
Locativebhṛkuṭidharāyām bhṛkuṭidharayoḥ bhṛkuṭidharāsu

Adverb -bhṛkuṭidharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria