Declension table of ?bhṛkuṃsaka

Deva

MasculineSingularDualPlural
Nominativebhṛkuṃsakaḥ bhṛkuṃsakau bhṛkuṃsakāḥ
Vocativebhṛkuṃsaka bhṛkuṃsakau bhṛkuṃsakāḥ
Accusativebhṛkuṃsakam bhṛkuṃsakau bhṛkuṃsakān
Instrumentalbhṛkuṃsakena bhṛkuṃsakābhyām bhṛkuṃsakaiḥ bhṛkuṃsakebhiḥ
Dativebhṛkuṃsakāya bhṛkuṃsakābhyām bhṛkuṃsakebhyaḥ
Ablativebhṛkuṃsakāt bhṛkuṃsakābhyām bhṛkuṃsakebhyaḥ
Genitivebhṛkuṃsakasya bhṛkuṃsakayoḥ bhṛkuṃsakānām
Locativebhṛkuṃsake bhṛkuṃsakayoḥ bhṛkuṃsakeṣu

Compound bhṛkuṃsaka -

Adverb -bhṛkuṃsakam -bhṛkuṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria