Declension table of ?bhṛṣṭataṇḍula

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭataṇḍulaḥ bhṛṣṭataṇḍulau bhṛṣṭataṇḍulāḥ
Vocativebhṛṣṭataṇḍula bhṛṣṭataṇḍulau bhṛṣṭataṇḍulāḥ
Accusativebhṛṣṭataṇḍulam bhṛṣṭataṇḍulau bhṛṣṭataṇḍulān
Instrumentalbhṛṣṭataṇḍulena bhṛṣṭataṇḍulābhyām bhṛṣṭataṇḍulaiḥ bhṛṣṭataṇḍulebhiḥ
Dativebhṛṣṭataṇḍulāya bhṛṣṭataṇḍulābhyām bhṛṣṭataṇḍulebhyaḥ
Ablativebhṛṣṭataṇḍulāt bhṛṣṭataṇḍulābhyām bhṛṣṭataṇḍulebhyaḥ
Genitivebhṛṣṭataṇḍulasya bhṛṣṭataṇḍulayoḥ bhṛṣṭataṇḍulānām
Locativebhṛṣṭataṇḍule bhṛṣṭataṇḍulayoḥ bhṛṣṭataṇḍuleṣu

Compound bhṛṣṭataṇḍula -

Adverb -bhṛṣṭataṇḍulam -bhṛṣṭataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria