Declension table of ?bhṛṣṭānna

Deva

NeuterSingularDualPlural
Nominativebhṛṣṭānnam bhṛṣṭānne bhṛṣṭānnāni
Vocativebhṛṣṭānna bhṛṣṭānne bhṛṣṭānnāni
Accusativebhṛṣṭānnam bhṛṣṭānne bhṛṣṭānnāni
Instrumentalbhṛṣṭānnena bhṛṣṭānnābhyām bhṛṣṭānnaiḥ
Dativebhṛṣṭānnāya bhṛṣṭānnābhyām bhṛṣṭānnebhyaḥ
Ablativebhṛṣṭānnāt bhṛṣṭānnābhyām bhṛṣṭānnebhyaḥ
Genitivebhṛṣṭānnasya bhṛṣṭānnayoḥ bhṛṣṭānnānām
Locativebhṛṣṭānne bhṛṣṭānnayoḥ bhṛṣṭānneṣu

Compound bhṛṣṭānna -

Adverb -bhṛṣṭānnam -bhṛṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria