Declension table of ?baubhukṣī

Deva

FeminineSingularDualPlural
Nominativebaubhukṣī baubhukṣyau baubhukṣyaḥ
Vocativebaubhukṣi baubhukṣyau baubhukṣyaḥ
Accusativebaubhukṣīm baubhukṣyau baubhukṣīḥ
Instrumentalbaubhukṣyā baubhukṣībhyām baubhukṣībhiḥ
Dativebaubhukṣyai baubhukṣībhyām baubhukṣībhyaḥ
Ablativebaubhukṣyāḥ baubhukṣībhyām baubhukṣībhyaḥ
Genitivebaubhukṣyāḥ baubhukṣyoḥ baubhukṣīṇām
Locativebaubhukṣyām baubhukṣyoḥ baubhukṣīṣu

Compound baubhukṣi - baubhukṣī -

Adverb -baubhukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria