Declension table of ?bastavāśinī

Deva

FeminineSingularDualPlural
Nominativebastavāśinī bastavāśinyau bastavāśinyaḥ
Vocativebastavāśini bastavāśinyau bastavāśinyaḥ
Accusativebastavāśinīm bastavāśinyau bastavāśinīḥ
Instrumentalbastavāśinyā bastavāśinībhyām bastavāśinībhiḥ
Dativebastavāśinyai bastavāśinībhyām bastavāśinībhyaḥ
Ablativebastavāśinyāḥ bastavāśinībhyām bastavāśinībhyaḥ
Genitivebastavāśinyāḥ bastavāśinyoḥ bastavāśinīnām
Locativebastavāśinyām bastavāśinyoḥ bastavāśinīṣu

Compound bastavāśini - bastavāśinī -

Adverb -bastavāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria