Declension table of ?bastavāśin

Deva

MasculineSingularDualPlural
Nominativebastavāśī bastavāśinau bastavāśinaḥ
Vocativebastavāśin bastavāśinau bastavāśinaḥ
Accusativebastavāśinam bastavāśinau bastavāśinaḥ
Instrumentalbastavāśinā bastavāśibhyām bastavāśibhiḥ
Dativebastavāśine bastavāśibhyām bastavāśibhyaḥ
Ablativebastavāśinaḥ bastavāśibhyām bastavāśibhyaḥ
Genitivebastavāśinaḥ bastavāśinoḥ bastavāśinām
Locativebastavāśini bastavāśinoḥ bastavāśiṣu

Compound bastavāśi -

Adverb -bastavāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria