Declension table of ?bastamukha

Deva

MasculineSingularDualPlural
Nominativebastamukhaḥ bastamukhau bastamukhāḥ
Vocativebastamukha bastamukhau bastamukhāḥ
Accusativebastamukham bastamukhau bastamukhān
Instrumentalbastamukhena bastamukhābhyām bastamukhaiḥ bastamukhebhiḥ
Dativebastamukhāya bastamukhābhyām bastamukhebhyaḥ
Ablativebastamukhāt bastamukhābhyām bastamukhebhyaḥ
Genitivebastamukhasya bastamukhayoḥ bastamukhānām
Locativebastamukhe bastamukhayoḥ bastamukheṣu

Compound bastamukha -

Adverb -bastamukham -bastamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria