Declension table of ?basta

Deva

MasculineSingularDualPlural
Nominativebastaḥ bastau bastāḥ
Vocativebasta bastau bastāḥ
Accusativebastam bastau bastān
Instrumentalbastena bastābhyām bastaiḥ bastebhiḥ
Dativebastāya bastābhyām bastebhyaḥ
Ablativebastāt bastābhyām bastebhyaḥ
Genitivebastasya bastayoḥ bastānām
Locativebaste bastayoḥ basteṣu

Compound basta -

Adverb -bastam -bastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria