Declension table of ?barhidhvaja

Deva

MasculineSingularDualPlural
Nominativebarhidhvajaḥ barhidhvajau barhidhvajāḥ
Vocativebarhidhvaja barhidhvajau barhidhvajāḥ
Accusativebarhidhvajam barhidhvajau barhidhvajān
Instrumentalbarhidhvajena barhidhvajābhyām barhidhvajaiḥ barhidhvajebhiḥ
Dativebarhidhvajāya barhidhvajābhyām barhidhvajebhyaḥ
Ablativebarhidhvajāt barhidhvajābhyām barhidhvajebhyaḥ
Genitivebarhidhvajasya barhidhvajayoḥ barhidhvajānām
Locativebarhidhvaje barhidhvajayoḥ barhidhvajeṣu

Compound barhidhvaja -

Adverb -barhidhvajam -barhidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria