Declension table of ?barhiṣkeśa

Deva

MasculineSingularDualPlural
Nominativebarhiṣkeśaḥ barhiṣkeśau barhiṣkeśāḥ
Vocativebarhiṣkeśa barhiṣkeśau barhiṣkeśāḥ
Accusativebarhiṣkeśam barhiṣkeśau barhiṣkeśān
Instrumentalbarhiṣkeśena barhiṣkeśābhyām barhiṣkeśaiḥ barhiṣkeśebhiḥ
Dativebarhiṣkeśāya barhiṣkeśābhyām barhiṣkeśebhyaḥ
Ablativebarhiṣkeśāt barhiṣkeśābhyām barhiṣkeśebhyaḥ
Genitivebarhiṣkeśasya barhiṣkeśayoḥ barhiṣkeśānām
Locativebarhiṣkeśe barhiṣkeśayoḥ barhiṣkeśeṣu

Compound barhiṣkeśa -

Adverb -barhiṣkeśam -barhiṣkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria