Declension table of ?barhiṣka

Deva

NeuterSingularDualPlural
Nominativebarhiṣkam barhiṣke barhiṣkāṇi
Vocativebarhiṣka barhiṣke barhiṣkāṇi
Accusativebarhiṣkam barhiṣke barhiṣkāṇi
Instrumentalbarhiṣkeṇa barhiṣkābhyām barhiṣkaiḥ
Dativebarhiṣkāya barhiṣkābhyām barhiṣkebhyaḥ
Ablativebarhiṣkāt barhiṣkābhyām barhiṣkebhyaḥ
Genitivebarhiṣkasya barhiṣkayoḥ barhiṣkāṇām
Locativebarhiṣke barhiṣkayoḥ barhiṣkeṣu

Compound barhiṣka -

Adverb -barhiṣkam -barhiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria