Declension table of ?barhiṇalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativebarhiṇalakṣaṇā barhiṇalakṣaṇe barhiṇalakṣaṇāḥ
Vocativebarhiṇalakṣaṇe barhiṇalakṣaṇe barhiṇalakṣaṇāḥ
Accusativebarhiṇalakṣaṇām barhiṇalakṣaṇe barhiṇalakṣaṇāḥ
Instrumentalbarhiṇalakṣaṇayā barhiṇalakṣaṇābhyām barhiṇalakṣaṇābhiḥ
Dativebarhiṇalakṣaṇāyai barhiṇalakṣaṇābhyām barhiṇalakṣaṇābhyaḥ
Ablativebarhiṇalakṣaṇāyāḥ barhiṇalakṣaṇābhyām barhiṇalakṣaṇābhyaḥ
Genitivebarhiṇalakṣaṇāyāḥ barhiṇalakṣaṇayoḥ barhiṇalakṣaṇānām
Locativebarhiṇalakṣaṇāyām barhiṇalakṣaṇayoḥ barhiṇalakṣaṇāsu

Adverb -barhiṇalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria