Declension table of ?barhiḥṣṭha

Deva

NeuterSingularDualPlural
Nominativebarhiḥṣṭham barhiḥṣṭhe barhiḥṣṭhāni
Vocativebarhiḥṣṭha barhiḥṣṭhe barhiḥṣṭhāni
Accusativebarhiḥṣṭham barhiḥṣṭhe barhiḥṣṭhāni
Instrumentalbarhiḥṣṭhena barhiḥṣṭhābhyām barhiḥṣṭhaiḥ
Dativebarhiḥṣṭhāya barhiḥṣṭhābhyām barhiḥṣṭhebhyaḥ
Ablativebarhiḥṣṭhāt barhiḥṣṭhābhyām barhiḥṣṭhebhyaḥ
Genitivebarhiḥṣṭhasya barhiḥṣṭhayoḥ barhiḥṣṭhānām
Locativebarhiḥṣṭhe barhiḥṣṭhayoḥ barhiḥṣṭheṣu

Compound barhiḥṣṭha -

Adverb -barhiḥṣṭham -barhiḥṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria