Declension table of ?barhiḥṣṭha

Deva

MasculineSingularDualPlural
Nominativebarhiḥṣṭhaḥ barhiḥṣṭhau barhiḥṣṭhāḥ
Vocativebarhiḥṣṭha barhiḥṣṭhau barhiḥṣṭhāḥ
Accusativebarhiḥṣṭham barhiḥṣṭhau barhiḥṣṭhān
Instrumentalbarhiḥṣṭhena barhiḥṣṭhābhyām barhiḥṣṭhaiḥ barhiḥṣṭhebhiḥ
Dativebarhiḥṣṭhāya barhiḥṣṭhābhyām barhiḥṣṭhebhyaḥ
Ablativebarhiḥṣṭhāt barhiḥṣṭhābhyām barhiḥṣṭhebhyaḥ
Genitivebarhiḥṣṭhasya barhiḥṣṭhayoḥ barhiḥṣṭhānām
Locativebarhiḥṣṭhe barhiḥṣṭhayoḥ barhiḥṣṭheṣu

Compound barhiḥṣṭha -

Adverb -barhiḥṣṭham -barhiḥṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria