Declension table of ?bandistrī

Deva

FeminineSingularDualPlural
Nominativebandistrī bandistryau bandistryaḥ
Vocativebandistri bandistryau bandistryaḥ
Accusativebandistrīm bandistryau bandistrīḥ
Instrumentalbandistryā bandistrībhyām bandistrībhiḥ
Dativebandistryai bandistrībhyām bandistrībhyaḥ
Ablativebandistryāḥ bandistrībhyām bandistrībhyaḥ
Genitivebandistryāḥ bandistryoḥ bandistrīṇām
Locativebandistryām bandistryoḥ bandistrīṣu

Compound bandistri - bandistrī -

Adverb -bandistri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria