Declension table of ?bandisthita

Deva

MasculineSingularDualPlural
Nominativebandisthitaḥ bandisthitau bandisthitāḥ
Vocativebandisthita bandisthitau bandisthitāḥ
Accusativebandisthitam bandisthitau bandisthitān
Instrumentalbandisthitena bandisthitābhyām bandisthitaiḥ bandisthitebhiḥ
Dativebandisthitāya bandisthitābhyām bandisthitebhyaḥ
Ablativebandisthitāt bandisthitābhyām bandisthitebhyaḥ
Genitivebandisthitasya bandisthitayoḥ bandisthitānām
Locativebandisthite bandisthitayoḥ bandisthiteṣu

Compound bandisthita -

Adverb -bandisthitam -bandisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria