Declension table of ?bandīgṛhītā

Deva

FeminineSingularDualPlural
Nominativebandīgṛhītā bandīgṛhīte bandīgṛhītāḥ
Vocativebandīgṛhīte bandīgṛhīte bandīgṛhītāḥ
Accusativebandīgṛhītām bandīgṛhīte bandīgṛhītāḥ
Instrumentalbandīgṛhītayā bandīgṛhītābhyām bandīgṛhītābhiḥ
Dativebandīgṛhītāyai bandīgṛhītābhyām bandīgṛhītābhyaḥ
Ablativebandīgṛhītāyāḥ bandīgṛhītābhyām bandīgṛhītābhyaḥ
Genitivebandīgṛhītāyāḥ bandīgṛhītayoḥ bandīgṛhītānām
Locativebandīgṛhītāyām bandīgṛhītayoḥ bandīgṛhītāsu

Adverb -bandīgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria