Declension table of ?bandhuragātrī

Deva

FeminineSingularDualPlural
Nominativebandhuragātrī bandhuragātryau bandhuragātryaḥ
Vocativebandhuragātri bandhuragātryau bandhuragātryaḥ
Accusativebandhuragātrīm bandhuragātryau bandhuragātrīḥ
Instrumentalbandhuragātryā bandhuragātrībhyām bandhuragātrībhiḥ
Dativebandhuragātryai bandhuragātrībhyām bandhuragātrībhyaḥ
Ablativebandhuragātryāḥ bandhuragātrībhyām bandhuragātrībhyaḥ
Genitivebandhuragātryāḥ bandhuragātryoḥ bandhuragātrīṇām
Locativebandhuragātryām bandhuragātryoḥ bandhuragātrīṣu

Compound bandhuragātri - bandhuragātrī -

Adverb -bandhuragātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria