Declension table of ?bandhupuṣpamāla

Deva

MasculineSingularDualPlural
Nominativebandhupuṣpamālaḥ bandhupuṣpamālau bandhupuṣpamālāḥ
Vocativebandhupuṣpamāla bandhupuṣpamālau bandhupuṣpamālāḥ
Accusativebandhupuṣpamālam bandhupuṣpamālau bandhupuṣpamālān
Instrumentalbandhupuṣpamālena bandhupuṣpamālābhyām bandhupuṣpamālaiḥ bandhupuṣpamālebhiḥ
Dativebandhupuṣpamālāya bandhupuṣpamālābhyām bandhupuṣpamālebhyaḥ
Ablativebandhupuṣpamālāt bandhupuṣpamālābhyām bandhupuṣpamālebhyaḥ
Genitivebandhupuṣpamālasya bandhupuṣpamālayoḥ bandhupuṣpamālānām
Locativebandhupuṣpamāle bandhupuṣpamālayoḥ bandhupuṣpamāleṣu

Compound bandhupuṣpamāla -

Adverb -bandhupuṣpamālam -bandhupuṣpamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria