Declension table of ?bandhukāma

Deva

NeuterSingularDualPlural
Nominativebandhukāmam bandhukāme bandhukāmāni
Vocativebandhukāma bandhukāme bandhukāmāni
Accusativebandhukāmam bandhukāme bandhukāmāni
Instrumentalbandhukāmena bandhukāmābhyām bandhukāmaiḥ
Dativebandhukāmāya bandhukāmābhyām bandhukāmebhyaḥ
Ablativebandhukāmāt bandhukāmābhyām bandhukāmebhyaḥ
Genitivebandhukāmasya bandhukāmayoḥ bandhukāmānām
Locativebandhukāme bandhukāmayoḥ bandhukāmeṣu

Compound bandhukāma -

Adverb -bandhukāmam -bandhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria