Declension table of ?bandhudatta

Deva

MasculineSingularDualPlural
Nominativebandhudattaḥ bandhudattau bandhudattāḥ
Vocativebandhudatta bandhudattau bandhudattāḥ
Accusativebandhudattam bandhudattau bandhudattān
Instrumentalbandhudattena bandhudattābhyām bandhudattaiḥ bandhudattebhiḥ
Dativebandhudattāya bandhudattābhyām bandhudattebhyaḥ
Ablativebandhudattāt bandhudattābhyām bandhudattebhyaḥ
Genitivebandhudattasya bandhudattayoḥ bandhudattānām
Locativebandhudatte bandhudattayoḥ bandhudatteṣu

Compound bandhudatta -

Adverb -bandhudattam -bandhudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria