Declension table of bandhudāyāda

Deva

NeuterSingularDualPlural
Nominativebandhudāyādam bandhudāyāde bandhudāyādāni
Vocativebandhudāyāda bandhudāyāde bandhudāyādāni
Accusativebandhudāyādam bandhudāyāde bandhudāyādāni
Instrumentalbandhudāyādena bandhudāyādābhyām bandhudāyādaiḥ
Dativebandhudāyādāya bandhudāyādābhyām bandhudāyādebhyaḥ
Ablativebandhudāyādāt bandhudāyādābhyām bandhudāyādebhyaḥ
Genitivebandhudāyādasya bandhudāyādayoḥ bandhudāyādānām
Locativebandhudāyāde bandhudāyādayoḥ bandhudāyādeṣu

Compound bandhudāyāda -

Adverb -bandhudāyādam -bandhudāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria