Declension table of ?bandhubhāva

Deva

MasculineSingularDualPlural
Nominativebandhubhāvaḥ bandhubhāvau bandhubhāvāḥ
Vocativebandhubhāva bandhubhāvau bandhubhāvāḥ
Accusativebandhubhāvam bandhubhāvau bandhubhāvān
Instrumentalbandhubhāvena bandhubhāvābhyām bandhubhāvaiḥ bandhubhāvebhiḥ
Dativebandhubhāvāya bandhubhāvābhyām bandhubhāvebhyaḥ
Ablativebandhubhāvāt bandhubhāvābhyām bandhubhāvebhyaḥ
Genitivebandhubhāvasya bandhubhāvayoḥ bandhubhāvānām
Locativebandhubhāve bandhubhāvayoḥ bandhubhāveṣu

Compound bandhubhāva -

Adverb -bandhubhāvam -bandhubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria